एठित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एठित्री
एठित्र्यौ
एठित्र्यः
सम्बोधन
एठित्रि
एठित्र्यौ
एठित्र्यः
द्वितीया
एठित्रीम्
एठित्र्यौ
एठित्रीः
तृतीया
एठित्र्या
एठित्रीभ्याम्
एठित्रीभिः
चतुर्थी
एठित्र्यै
एठित्रीभ्याम्
एठित्रीभ्यः
पञ्चमी
एठित्र्याः
एठित्रीभ्याम्
एठित्रीभ्यः
षष्ठी
एठित्र्याः
एठित्र्योः
एठित्रीणाम्
सप्तमी
एठित्र्याम्
एठित्र्योः
एठित्रीषु
 
एक
द्वि
बहु
प्रथमा
एठित्री
एठित्र्यौ
एठित्र्यः
सम्बोधन
एठित्रि
एठित्र्यौ
एठित्र्यः
द्वितीया
एठित्रीम्
एठित्र्यौ
एठित्रीः
तृतीया
एठित्र्या
एठित्रीभ्याम्
एठित्रीभिः
चतुर्थी
एठित्र्यै
एठित्रीभ्याम्
एठित्रीभ्यः
पञ्चमी
एठित्र्याः
एठित्रीभ्याम्
एठित्रीभ्यः
षष्ठी
एठित्र्याः
एठित्र्योः
एठित्रीणाम्
सप्तमी
एठित्र्याम्
एठित्र्योः
एठित्रीषु


अन्याः