एकोद्दिष्ट शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकोद्दिष्टम्
एकोद्दिष्टे
एकोद्दिष्टानि
सम्बोधन
एकोद्दिष्ट
एकोद्दिष्टे
एकोद्दिष्टानि
द्वितीया
एकोद्दिष्टम्
एकोद्दिष्टे
एकोद्दिष्टानि
तृतीया
एकोद्दिष्टेन
एकोद्दिष्टाभ्याम्
एकोद्दिष्टैः
चतुर्थी
एकोद्दिष्टाय
एकोद्दिष्टाभ्याम्
एकोद्दिष्टेभ्यः
पञ्चमी
एकोद्दिष्टात् / एकोद्दिष्टाद्
एकोद्दिष्टाभ्याम्
एकोद्दिष्टेभ्यः
षष्ठी
एकोद्दिष्टस्य
एकोद्दिष्टयोः
एकोद्दिष्टानाम्
सप्तमी
एकोद्दिष्टे
एकोद्दिष्टयोः
एकोद्दिष्टेषु
 
एक
द्वि
बहु
प्रथमा
एकोद्दिष्टम्
एकोद्दिष्टे
एकोद्दिष्टानि
सम्बोधन
एकोद्दिष्ट
एकोद्दिष्टे
एकोद्दिष्टानि
द्वितीया
एकोद्दिष्टम्
एकोद्दिष्टे
एकोद्दिष्टानि
तृतीया
एकोद्दिष्टेन
एकोद्दिष्टाभ्याम्
एकोद्दिष्टैः
चतुर्थी
एकोद्दिष्टाय
एकोद्दिष्टाभ्याम्
एकोद्दिष्टेभ्यः
पञ्चमी
एकोद्दिष्टात् / एकोद्दिष्टाद्
एकोद्दिष्टाभ्याम्
एकोद्दिष्टेभ्यः
षष्ठी
एकोद्दिष्टस्य
एकोद्दिष्टयोः
एकोद्दिष्टानाम्
सप्तमी
एकोद्दिष्टे
एकोद्दिष्टयोः
एकोद्दिष्टेषु