ऋत्विज् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋत्विक् / ऋत्विग्
ऋत्विजौ
ऋत्विजः
सम्बोधन
ऋत्विक् / ऋत्विग्
ऋत्विजौ
ऋत्विजः
द्वितीया
ऋत्विजम्
ऋत्विजौ
ऋत्विजः
तृतीया
ऋत्विजा
ऋत्विग्भ्याम्
ऋत्विग्भिः
चतुर्थी
ऋत्विजे
ऋत्विग्भ्याम्
ऋत्विग्भ्यः
पञ्चमी
ऋत्विजः
ऋत्विग्भ्याम्
ऋत्विग्भ्यः
षष्ठी
ऋत्विजः
ऋत्विजोः
ऋत्विजाम्
सप्तमी
ऋत्विजि
ऋत्विजोः
ऋत्विक्षु
 
एक
द्वि
बहु
प्रथमा
ऋत्विक् / ऋत्विग्
ऋत्विजौ
ऋत्विजः
सम्बोधन
ऋत्विक् / ऋत्विग्
ऋत्विजौ
ऋत्विजः
द्वितीया
ऋत्विजम्
ऋत्विजौ
ऋत्विजः
तृतीया
ऋत्विजा
ऋत्विग्भ्याम्
ऋत्विग्भिः
चतुर्थी
ऋत्विजे
ऋत्विग्भ्याम्
ऋत्विग्भ्यः
पञ्चमी
ऋत्विजः
ऋत्विग्भ्याम्
ऋत्विग्भ्यः
षष्ठी
ऋत्विजः
ऋत्विजोः
ऋत्विजाम्
सप्तमी
ऋत्विजि
ऋत्विजोः
ऋत्विक्षु