उपानह् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपानत् / उपानद्
उपानहौ
उपानहः
सम्बोधन
उपानत् / उपानद्
उपानहौ
उपानहः
द्वितीया
उपानहम्
उपानहौ
उपानहः
तृतीया
उपानहा
उपानद्भ्याम्
उपानद्भिः
चतुर्थी
उपानहे
उपानद्भ्याम्
उपानद्भ्यः
पञ्चमी
उपानहः
उपानद्भ्याम्
उपानद्भ्यः
षष्ठी
उपानहः
उपानहोः
उपानहाम्
सप्तमी
उपानहि
उपानहोः
उपानत्सु
 
एक
द्वि
बहु
प्रथमा
उपानत् / उपानद्
उपानहौ
उपानहः
सम्बोधन
उपानत् / उपानद्
उपानहौ
उपानहः
द्वितीया
उपानहम्
उपानहौ
उपानहः
तृतीया
उपानहा
उपानद्भ्याम्
उपानद्भिः
चतुर्थी
उपानहे
उपानद्भ्याम्
उपानद्भ्यः
पञ्चमी
उपानहः
उपानद्भ्याम्
उपानद्भ्यः
षष्ठी
उपानहः
उपानहोः
उपानहाम्
सप्तमी
उपानहि
उपानहोः
उपानत्सु