उग्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उग्रः
उग्रौ
उग्राः
सम्बोधन
उग्र
उग्रौ
उग्राः
द्वितीया
उग्रम्
उग्रौ
उग्रान्
तृतीया
उग्रेण
उग्राभ्याम्
उग्रैः
चतुर्थी
उग्राय
उग्राभ्याम्
उग्रेभ्यः
पञ्चमी
उग्रात् / उग्राद्
उग्राभ्याम्
उग्रेभ्यः
षष्ठी
उग्रस्य
उग्रयोः
उग्राणाम्
सप्तमी
उग्रे
उग्रयोः
उग्रेषु
 
एक
द्वि
बहु
प्रथमा
उग्रः
उग्रौ
उग्राः
सम्बोधन
उग्र
उग्रौ
उग्राः
द्वितीया
उग्रम्
उग्रौ
उग्रान्
तृतीया
उग्रेण
उग्राभ्याम्
उग्रैः
चतुर्थी
उग्राय
उग्राभ्याम्
उग्रेभ्यः
पञ्चमी
उग्रात् / उग्राद्
उग्राभ्याम्
उग्रेभ्यः
षष्ठी
उग्रस्य
उग्रयोः
उग्राणाम्
सप्तमी
उग्रे
उग्रयोः
उग्रेषु