उक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उक्षणीयः
उक्षणीयौ
उक्षणीयाः
सम्बोधन
उक्षणीय
उक्षणीयौ
उक्षणीयाः
द्वितीया
उक्षणीयम्
उक्षणीयौ
उक्षणीयान्
तृतीया
उक्षणीयेन
उक्षणीयाभ्याम्
उक्षणीयैः
चतुर्थी
उक्षणीयाय
उक्षणीयाभ्याम्
उक्षणीयेभ्यः
पञ्चमी
उक्षणीयात् / उक्षणीयाद्
उक्षणीयाभ्याम्
उक्षणीयेभ्यः
षष्ठी
उक्षणीयस्य
उक्षणीययोः
उक्षणीयानाम्
सप्तमी
उक्षणीये
उक्षणीययोः
उक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
उक्षणीयः
उक्षणीयौ
उक्षणीयाः
सम्बोधन
उक्षणीय
उक्षणीयौ
उक्षणीयाः
द्वितीया
उक्षणीयम्
उक्षणीयौ
उक्षणीयान्
तृतीया
उक्षणीयेन
उक्षणीयाभ्याम्
उक्षणीयैः
चतुर्थी
उक्षणीयाय
उक्षणीयाभ्याम्
उक्षणीयेभ्यः
पञ्चमी
उक्षणीयात् / उक्षणीयाद्
उक्षणीयाभ्याम्
उक्षणीयेभ्यः
षष्ठी
उक्षणीयस्य
उक्षणीययोः
उक्षणीयानाम्
सप्तमी
उक्षणीये
उक्षणीययोः
उक्षणीयेषु


अन्याः