ईहितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईहितृ
ईहितृणी
ईहितॄणि
सम्बोधन
ईहितः / ईहितृ
ईहितृणी
ईहितॄणि
द्वितीया
ईहितृ
ईहितृणी
ईहितॄणि
तृतीया
ईहित्रा / ईहितृणा
ईहितृभ्याम्
ईहितृभिः
चतुर्थी
ईहित्रे / ईहितृणे
ईहितृभ्याम्
ईहितृभ्यः
पञ्चमी
ईहितुः / ईहितृणः
ईहितृभ्याम्
ईहितृभ्यः
षष्ठी
ईहितुः / ईहितृणः
ईहित्रोः / ईहितृणोः
ईहितॄणाम्
सप्तमी
ईहितरि / ईहितृणि
ईहित्रोः / ईहितृणोः
ईहितृषु
 
एक
द्वि
बहु
प्रथमा
ईहितृ
ईहितृणी
ईहितॄणि
सम्बोधन
ईहितः / ईहितृ
ईहितृणी
ईहितॄणि
द्वितीया
ईहितृ
ईहितृणी
ईहितॄणि
तृतीया
ईहित्रा / ईहितृणा
ईहितृभ्याम्
ईहितृभिः
चतुर्थी
ईहित्रे / ईहितृणे
ईहितृभ्याम्
ईहितृभ्यः
पञ्चमी
ईहितुः / ईहितृणः
ईहितृभ्याम्
ईहितृभ्यः
षष्ठी
ईहितुः / ईहितृणः
ईहित्रोः / ईहितृणोः
ईहितॄणाम्
सप्तमी
ईहितरि / ईहितृणि
ईहित्रोः / ईहितृणोः
ईहितृषु


अन्याः