ईञ्जित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईञ्जित्री
ईञ्जित्र्यौ
ईञ्जित्र्यः
सम्बोधन
ईञ्जित्रि
ईञ्जित्र्यौ
ईञ्जित्र्यः
द्वितीया
ईञ्जित्रीम्
ईञ्जित्र्यौ
ईञ्जित्रीः
तृतीया
ईञ्जित्र्या
ईञ्जित्रीभ्याम्
ईञ्जित्रीभिः
चतुर्थी
ईञ्जित्र्यै
ईञ्जित्रीभ्याम्
ईञ्जित्रीभ्यः
पञ्चमी
ईञ्जित्र्याः
ईञ्जित्रीभ्याम्
ईञ्जित्रीभ्यः
षष्ठी
ईञ्जित्र्याः
ईञ्जित्र्योः
ईञ्जित्रीणाम्
सप्तमी
ईञ्जित्र्याम्
ईञ्जित्र्योः
ईञ्जित्रीषु
 
एक
द्वि
बहु
प्रथमा
ईञ्जित्री
ईञ्जित्र्यौ
ईञ्जित्र्यः
सम्बोधन
ईञ्जित्रि
ईञ्जित्र्यौ
ईञ्जित्र्यः
द्वितीया
ईञ्जित्रीम्
ईञ्जित्र्यौ
ईञ्जित्रीः
तृतीया
ईञ्जित्र्या
ईञ्जित्रीभ्याम्
ईञ्जित्रीभिः
चतुर्थी
ईञ्जित्र्यै
ईञ्जित्रीभ्याम्
ईञ्जित्रीभ्यः
पञ्चमी
ईञ्जित्र्याः
ईञ्जित्रीभ्याम्
ईञ्जित्रीभ्यः
षष्ठी
ईञ्जित्र्याः
ईञ्जित्र्योः
ईञ्जित्रीणाम्
सप्तमी
ईञ्जित्र्याम्
ईञ्जित्र्योः
ईञ्जित्रीषु


अन्याः