इयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इयत् / इयद्
इयती
इयन्ति
सम्बोधन
इयत् / इयद्
इयती
इयन्ति
द्वितीया
इयत् / इयद्
इयती
इयन्ति
तृतीया
इयता
इयद्भ्याम्
इयद्भिः
चतुर्थी
इयते
इयद्भ्याम्
इयद्भ्यः
पञ्चमी
इयतः
इयद्भ्याम्
इयद्भ्यः
षष्ठी
इयतः
इयतोः
इयताम्
सप्तमी
इयति
इयतोः
इयत्सु
 
एक
द्वि
बहु
प्रथमा
इयत् / इयद्
इयती
इयन्ति
सम्बोधन
इयत् / इयद्
इयती
इयन्ति
द्वितीया
इयत् / इयद्
इयती
इयन्ति
तृतीया
इयता
इयद्भ्याम्
इयद्भिः
चतुर्थी
इयते
इयद्भ्याम्
इयद्भ्यः
पञ्चमी
इयतः
इयद्भ्याम्
इयद्भ्यः
षष्ठी
इयतः
इयतोः
इयताम्
सप्तमी
इयति
इयतोः
इयत्सु


अन्याः