आस्था शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आस्था
आस्थे
आस्थाः
सम्बोधन
आस्थे
आस्थे
आस्थाः
द्वितीया
आस्थाम्
आस्थे
आस्थाः
तृतीया
आस्थया
आस्थाभ्याम्
आस्थाभिः
चतुर्थी
आस्थायै
आस्थाभ्याम्
आस्थाभ्यः
पञ्चमी
आस्थायाः
आस्थाभ्याम्
आस्थाभ्यः
षष्ठी
आस्थायाः
आस्थयोः
आस्थानाम्
सप्तमी
आस्थायाम्
आस्थयोः
आस्थासु
 
एक
द्वि
बहु
प्रथमा
आस्था
आस्थे
आस्थाः
सम्बोधन
आस्थे
आस्थे
आस्थाः
द्वितीया
आस्थाम्
आस्थे
आस्थाः
तृतीया
आस्थया
आस्थाभ्याम्
आस्थाभिः
चतुर्थी
आस्थायै
आस्थाभ्याम्
आस्थाभ्यः
पञ्चमी
आस्थायाः
आस्थाभ्याम्
आस्थाभ्यः
षष्ठी
आस्थायाः
आस्थयोः
आस्थानाम्
सप्तमी
आस्थायाम्
आस्थयोः
आस्थासु