आश्विन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्विनः
आश्विनौ
आश्विनाः
सम्बोधन
आश्विन
आश्विनौ
आश्विनाः
द्वितीया
आश्विनम्
आश्विनौ
आश्विनान्
तृतीया
आश्विनेन
आश्विनाभ्याम्
आश्विनैः
चतुर्थी
आश्विनाय
आश्विनाभ्याम्
आश्विनेभ्यः
पञ्चमी
आश्विनात् / आश्विनाद्
आश्विनाभ्याम्
आश्विनेभ्यः
षष्ठी
आश्विनस्य
आश्विनयोः
आश्विनानाम्
सप्तमी
आश्विने
आश्विनयोः
आश्विनेषु
 
एक
द्वि
बहु
प्रथमा
आश्विनः
आश्विनौ
आश्विनाः
सम्बोधन
आश्विन
आश्विनौ
आश्विनाः
द्वितीया
आश्विनम्
आश्विनौ
आश्विनान्
तृतीया
आश्विनेन
आश्विनाभ्याम्
आश्विनैः
चतुर्थी
आश्विनाय
आश्विनाभ्याम्
आश्विनेभ्यः
पञ्चमी
आश्विनात् / आश्विनाद्
आश्विनाभ्याम्
आश्विनेभ्यः
षष्ठी
आश्विनस्य
आश्विनयोः
आश्विनानाम्
सप्तमी
आश्विने
आश्विनयोः
आश्विनेषु


अन्याः