आश्मेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्मेयः
आश्मेयौ
आश्मेयाः
सम्बोधन
आश्मेय
आश्मेयौ
आश्मेयाः
द्वितीया
आश्मेयम्
आश्मेयौ
आश्मेयान्
तृतीया
आश्मेयेन
आश्मेयाभ्याम्
आश्मेयैः
चतुर्थी
आश्मेयाय
आश्मेयाभ्याम्
आश्मेयेभ्यः
पञ्चमी
आश्मेयात् / आश्मेयाद्
आश्मेयाभ्याम्
आश्मेयेभ्यः
षष्ठी
आश्मेयस्य
आश्मेययोः
आश्मेयानाम्
सप्तमी
आश्मेये
आश्मेययोः
आश्मेयेषु
 
एक
द्वि
बहु
प्रथमा
आश्मेयः
आश्मेयौ
आश्मेयाः
सम्बोधन
आश्मेय
आश्मेयौ
आश्मेयाः
द्वितीया
आश्मेयम्
आश्मेयौ
आश्मेयान्
तृतीया
आश्मेयेन
आश्मेयाभ्याम्
आश्मेयैः
चतुर्थी
आश्मेयाय
आश्मेयाभ्याम्
आश्मेयेभ्यः
पञ्चमी
आश्मेयात् / आश्मेयाद्
आश्मेयाभ्याम्
आश्मेयेभ्यः
षष्ठी
आश्मेयस्य
आश्मेययोः
आश्मेयानाम्
सप्तमी
आश्मेये
आश्मेययोः
आश्मेयेषु