आर्धमासिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्धमासिकः
आर्धमासिकौ
आर्धमासिकाः
सम्बोधन
आर्धमासिक
आर्धमासिकौ
आर्धमासिकाः
द्वितीया
आर्धमासिकम्
आर्धमासिकौ
आर्धमासिकान्
तृतीया
आर्धमासिकेन
आर्धमासिकाभ्याम्
आर्धमासिकैः
चतुर्थी
आर्धमासिकाय
आर्धमासिकाभ्याम्
आर्धमासिकेभ्यः
पञ्चमी
आर्धमासिकात् / आर्धमासिकाद्
आर्धमासिकाभ्याम्
आर्धमासिकेभ्यः
षष्ठी
आर्धमासिकस्य
आर्धमासिकयोः
आर्धमासिकानाम्
सप्तमी
आर्धमासिके
आर्धमासिकयोः
आर्धमासिकेषु
 
एक
द्वि
बहु
प्रथमा
आर्धमासिकः
आर्धमासिकौ
आर्धमासिकाः
सम्बोधन
आर्धमासिक
आर्धमासिकौ
आर्धमासिकाः
द्वितीया
आर्धमासिकम्
आर्धमासिकौ
आर्धमासिकान्
तृतीया
आर्धमासिकेन
आर्धमासिकाभ्याम्
आर्धमासिकैः
चतुर्थी
आर्धमासिकाय
आर्धमासिकाभ्याम्
आर्धमासिकेभ्यः
पञ्चमी
आर्धमासिकात् / आर्धमासिकाद्
आर्धमासिकाभ्याम्
आर्धमासिकेभ्यः
षष्ठी
आर्धमासिकस्य
आर्धमासिकयोः
आर्धमासिकानाम्
सप्तमी
आर्धमासिके
आर्धमासिकयोः
आर्धमासिकेषु


अन्याः