आमित्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आमित्रः
आमित्रौ
आमित्राः
सम्बोधन
आमित्र
आमित्रौ
आमित्राः
द्वितीया
आमित्रम्
आमित्रौ
आमित्रान्
तृतीया
आमित्रेण
आमित्राभ्याम्
आमित्रैः
चतुर्थी
आमित्राय
आमित्राभ्याम्
आमित्रेभ्यः
पञ्चमी
आमित्रात् / आमित्राद्
आमित्राभ्याम्
आमित्रेभ्यः
षष्ठी
आमित्रस्य
आमित्रयोः
आमित्राणाम्
सप्तमी
आमित्रे
आमित्रयोः
आमित्रेषु
 
एक
द्वि
बहु
प्रथमा
आमित्रः
आमित्रौ
आमित्राः
सम्बोधन
आमित्र
आमित्रौ
आमित्राः
द्वितीया
आमित्रम्
आमित्रौ
आमित्रान्
तृतीया
आमित्रेण
आमित्राभ्याम्
आमित्रैः
चतुर्थी
आमित्राय
आमित्राभ्याम्
आमित्रेभ्यः
पञ्चमी
आमित्रात् / आमित्राद्
आमित्राभ्याम्
आमित्रेभ्यः
षष्ठी
आमित्रस्य
आमित्रयोः
आमित्राणाम्
सप्तमी
आमित्रे
आमित्रयोः
आमित्रेषु