आबुत्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आबुत्तः
आबुत्तौ
आबुत्ताः
सम्बोधन
आबुत्त
आबुत्तौ
आबुत्ताः
द्वितीया
आबुत्तम्
आबुत्तौ
आबुत्तान्
तृतीया
आबुत्तेन
आबुत्ताभ्याम्
आबुत्तैः
चतुर्थी
आबुत्ताय
आबुत्ताभ्याम्
आबुत्तेभ्यः
पञ्चमी
आबुत्तात् / आबुत्ताद्
आबुत्ताभ्याम्
आबुत्तेभ्यः
षष्ठी
आबुत्तस्य
आबुत्तयोः
आबुत्तानाम्
सप्तमी
आबुत्ते
आबुत्तयोः
आबुत्तेषु
 
एक
द्वि
बहु
प्रथमा
आबुत्तः
आबुत्तौ
आबुत्ताः
सम्बोधन
आबुत्त
आबुत्तौ
आबुत्ताः
द्वितीया
आबुत्तम्
आबुत्तौ
आबुत्तान्
तृतीया
आबुत्तेन
आबुत्ताभ्याम्
आबुत्तैः
चतुर्थी
आबुत्ताय
आबुत्ताभ्याम्
आबुत्तेभ्यः
पञ्चमी
आबुत्तात् / आबुत्ताद्
आबुत्ताभ्याम्
आबुत्तेभ्यः
षष्ठी
आबुत्तस्य
आबुत्तयोः
आबुत्तानाम्
सप्तमी
आबुत्ते
आबुत्तयोः
आबुत्तेषु