आपस्तम्ब शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आपस्तम्बः
आपस्तम्बौ
आपस्तम्बाः
सम्बोधन
आपस्तम्ब
आपस्तम्बौ
आपस्तम्बाः
द्वितीया
आपस्तम्बम्
आपस्तम्बौ
आपस्तम्बान्
तृतीया
आपस्तम्बेन
आपस्तम्बाभ्याम्
आपस्तम्बैः
चतुर्थी
आपस्तम्बाय
आपस्तम्बाभ्याम्
आपस्तम्बेभ्यः
पञ्चमी
आपस्तम्बात् / आपस्तम्बाद्
आपस्तम्बाभ्याम्
आपस्तम्बेभ्यः
षष्ठी
आपस्तम्बस्य
आपस्तम्बयोः
आपस्तम्बानाम्
सप्तमी
आपस्तम्बे
आपस्तम्बयोः
आपस्तम्बेषु
 
एक
द्वि
बहु
प्रथमा
आपस्तम्बः
आपस्तम्बौ
आपस्तम्बाः
सम्बोधन
आपस्तम्ब
आपस्तम्बौ
आपस्तम्बाः
द्वितीया
आपस्तम्बम्
आपस्तम्बौ
आपस्तम्बान्
तृतीया
आपस्तम्बेन
आपस्तम्बाभ्याम्
आपस्तम्बैः
चतुर्थी
आपस्तम्बाय
आपस्तम्बाभ्याम्
आपस्तम्बेभ्यः
पञ्चमी
आपस्तम्बात् / आपस्तम्बाद्
आपस्तम्बाभ्याम्
आपस्तम्बेभ्यः
षष्ठी
आपस्तम्बस्य
आपस्तम्बयोः
आपस्तम्बानाम्
सप्तमी
आपस्तम्बे
आपस्तम्बयोः
आपस्तम्बेषु