आन्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आन्ता
आन्ते
आन्ताः
सम्बोधन
आन्ते
आन्ते
आन्ताः
द्वितीया
आन्ताम्
आन्ते
आन्ताः
तृतीया
आन्तया
आन्ताभ्याम्
आन्ताभिः
चतुर्थी
आन्तायै
आन्ताभ्याम्
आन्ताभ्यः
पञ्चमी
आन्तायाः
आन्ताभ्याम्
आन्ताभ्यः
षष्ठी
आन्तायाः
आन्तयोः
आन्तानाम्
सप्तमी
आन्तायाम्
आन्तयोः
आन्तासु
 
एक
द्वि
बहु
प्रथमा
आन्ता
आन्ते
आन्ताः
सम्बोधन
आन्ते
आन्ते
आन्ताः
द्वितीया
आन्ताम्
आन्ते
आन्ताः
तृतीया
आन्तया
आन्ताभ्याम्
आन्ताभिः
चतुर्थी
आन्तायै
आन्ताभ्याम्
आन्ताभ्यः
पञ्चमी
आन्तायाः
आन्ताभ्याम्
आन्ताभ्यः
षष्ठी
आन्तायाः
आन्तयोः
आन्तानाम्
सप्तमी
आन्तायाम्
आन्तयोः
आन्तासु


अन्याः