आनुग्रामिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुग्रामिकः
आनुग्रामिकौ
आनुग्रामिकाः
सम्बोधन
आनुग्रामिक
आनुग्रामिकौ
आनुग्रामिकाः
द्वितीया
आनुग्रामिकम्
आनुग्रामिकौ
आनुग्रामिकान्
तृतीया
आनुग्रामिकेण
आनुग्रामिकाभ्याम्
आनुग्रामिकैः
चतुर्थी
आनुग्रामिकाय
आनुग्रामिकाभ्याम्
आनुग्रामिकेभ्यः
पञ्चमी
आनुग्रामिकात् / आनुग्रामिकाद्
आनुग्रामिकाभ्याम्
आनुग्रामिकेभ्यः
षष्ठी
आनुग्रामिकस्य
आनुग्रामिकयोः
आनुग्रामिकाणाम्
सप्तमी
आनुग्रामिके
आनुग्रामिकयोः
आनुग्रामिकेषु
 
एक
द्वि
बहु
प्रथमा
आनुग्रामिकः
आनुग्रामिकौ
आनुग्रामिकाः
सम्बोधन
आनुग्रामिक
आनुग्रामिकौ
आनुग्रामिकाः
द्वितीया
आनुग्रामिकम्
आनुग्रामिकौ
आनुग्रामिकान्
तृतीया
आनुग्रामिकेण
आनुग्रामिकाभ्याम्
आनुग्रामिकैः
चतुर्थी
आनुग्रामिकाय
आनुग्रामिकाभ्याम्
आनुग्रामिकेभ्यः
पञ्चमी
आनुग्रामिकात् / आनुग्रामिकाद्
आनुग्रामिकाभ्याम्
आनुग्रामिकेभ्यः
षष्ठी
आनुग्रामिकस्य
आनुग्रामिकयोः
आनुग्रामिकाणाम्
सप्तमी
आनुग्रामिके
आनुग्रामिकयोः
आनुग्रामिकेषु


अन्याः