आकिदन्तीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आकिदन्तीयः
आकिदन्तीयौ
आकिदन्तीयाः
सम्बोधन
आकिदन्तीय
आकिदन्तीयौ
आकिदन्तीयाः
द्वितीया
आकिदन्तीयम्
आकिदन्तीयौ
आकिदन्तीयान्
तृतीया
आकिदन्तीयेन
आकिदन्तीयाभ्याम्
आकिदन्तीयैः
चतुर्थी
आकिदन्तीयाय
आकिदन्तीयाभ्याम्
आकिदन्तीयेभ्यः
पञ्चमी
आकिदन्तीयात् / आकिदन्तीयाद्
आकिदन्तीयाभ्याम्
आकिदन्तीयेभ्यः
षष्ठी
आकिदन्तीयस्य
आकिदन्तीययोः
आकिदन्तीयानाम्
सप्तमी
आकिदन्तीये
आकिदन्तीययोः
आकिदन्तीयेषु
 
एक
द्वि
बहु
प्रथमा
आकिदन्तीयः
आकिदन्तीयौ
आकिदन्तीयाः
सम्बोधन
आकिदन्तीय
आकिदन्तीयौ
आकिदन्तीयाः
द्वितीया
आकिदन्तीयम्
आकिदन्तीयौ
आकिदन्तीयान्
तृतीया
आकिदन्तीयेन
आकिदन्तीयाभ्याम्
आकिदन्तीयैः
चतुर्थी
आकिदन्तीयाय
आकिदन्तीयाभ्याम्
आकिदन्तीयेभ्यः
पञ्चमी
आकिदन्तीयात् / आकिदन्तीयाद्
आकिदन्तीयाभ्याम्
आकिदन्तीयेभ्यः
षष्ठी
आकिदन्तीयस्य
आकिदन्तीययोः
आकिदन्तीयानाम्
सप्तमी
आकिदन्तीये
आकिदन्तीययोः
आकिदन्तीयेषु