अष्टृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अष्टृ
अष्टृणी
अष्टॄणि
सम्बोधन
अष्टः / अष्टृ
अष्टृणी
अष्टॄणि
द्वितीया
अष्टृ
अष्टृणी
अष्टॄणि
तृतीया
अष्ट्रा / अष्टृणा
अष्टृभ्याम्
अष्टृभिः
चतुर्थी
अष्ट्रे / अष्टृणे
अष्टृभ्याम्
अष्टृभ्यः
पञ्चमी
अष्टुः / अष्टृणः
अष्टृभ्याम्
अष्टृभ्यः
षष्ठी
अष्टुः / अष्टृणः
अष्ट्रोः / अष्टृणोः
अष्टॄणाम्
सप्तमी
अष्टरि / अष्टृणि
अष्ट्रोः / अष्टृणोः
अष्टृषु
 
एक
द्वि
बहु
प्रथमा
अष्टृ
अष्टृणी
अष्टॄणि
सम्बोधन
अष्टः / अष्टृ
अष्टृणी
अष्टॄणि
द्वितीया
अष्टृ
अष्टृणी
अष्टॄणि
तृतीया
अष्ट्रा / अष्टृणा
अष्टृभ्याम्
अष्टृभिः
चतुर्थी
अष्ट्रे / अष्टृणे
अष्टृभ्याम्
अष्टृभ्यः
पञ्चमी
अष्टुः / अष्टृणः
अष्टृभ्याम्
अष्टृभ्यः
षष्ठी
अष्टुः / अष्टृणः
अष्ट्रोः / अष्टृणोः
अष्टॄणाम्
सप्तमी
अष्टरि / अष्टृणि
अष्ट्रोः / अष्टृणोः
अष्टृषु


अन्याः