अष्टृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अष्टा
अष्टारौ
अष्टारः
सम्बोधन
अष्टः
अष्टारौ
अष्टारः
द्वितीया
अष्टारम्
अष्टारौ
अष्टॄन्
तृतीया
अष्ट्रा
अष्टृभ्याम्
अष्टृभिः
चतुर्थी
अष्ट्रे
अष्टृभ्याम्
अष्टृभ्यः
पञ्चमी
अष्टुः
अष्टृभ्याम्
अष्टृभ्यः
षष्ठी
अष्टुः
अष्ट्रोः
अष्टॄणाम्
सप्तमी
अष्टरि
अष्ट्रोः
अष्टृषु
 
एक
द्वि
बहु
प्रथमा
अष्टा
अष्टारौ
अष्टारः
सम्बोधन
अष्टः
अष्टारौ
अष्टारः
द्वितीया
अष्टारम्
अष्टारौ
अष्टॄन्
तृतीया
अष्ट्रा
अष्टृभ्याम्
अष्टृभिः
चतुर्थी
अष्ट्रे
अष्टृभ्याम्
अष्टृभ्यः
पञ्चमी
अष्टुः
अष्टृभ्याम्
अष्टृभ्यः
षष्ठी
अष्टुः
अष्ट्रोः
अष्टॄणाम्
सप्तमी
अष्टरि
अष्ट्रोः
अष्टृषु


अन्याः