अष्टवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अष्टवत् / अष्टवद्
अष्टवती
अष्टवन्ति
सम्बोधन
अष्टवत् / अष्टवद्
अष्टवती
अष्टवन्ति
द्वितीया
अष्टवत् / अष्टवद्
अष्टवती
अष्टवन्ति
तृतीया
अष्टवता
अष्टवद्भ्याम्
अष्टवद्भिः
चतुर्थी
अष्टवते
अष्टवद्भ्याम्
अष्टवद्भ्यः
पञ्चमी
अष्टवतः
अष्टवद्भ्याम्
अष्टवद्भ्यः
षष्ठी
अष्टवतः
अष्टवतोः
अष्टवताम्
सप्तमी
अष्टवति
अष्टवतोः
अष्टवत्सु
 
एक
द्वि
बहु
प्रथमा
अष्टवत् / अष्टवद्
अष्टवती
अष्टवन्ति
सम्बोधन
अष्टवत् / अष्टवद्
अष्टवती
अष्टवन्ति
द्वितीया
अष्टवत् / अष्टवद्
अष्टवती
अष्टवन्ति
तृतीया
अष्टवता
अष्टवद्भ्याम्
अष्टवद्भिः
चतुर्थी
अष्टवते
अष्टवद्भ्याम्
अष्टवद्भ्यः
पञ्चमी
अष्टवतः
अष्टवद्भ्याम्
अष्टवद्भ्यः
षष्ठी
अष्टवतः
अष्टवतोः
अष्टवताम्
सप्तमी
अष्टवति
अष्टवतोः
अष्टवत्सु


अन्याः