अर्हितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्हितव्यः
अर्हितव्यौ
अर्हितव्याः
सम्बोधन
अर्हितव्य
अर्हितव्यौ
अर्हितव्याः
द्वितीया
अर्हितव्यम्
अर्हितव्यौ
अर्हितव्यान्
तृतीया
अर्हितव्येन
अर्हितव्याभ्याम्
अर्हितव्यैः
चतुर्थी
अर्हितव्याय
अर्हितव्याभ्याम्
अर्हितव्येभ्यः
पञ्चमी
अर्हितव्यात् / अर्हितव्याद्
अर्हितव्याभ्याम्
अर्हितव्येभ्यः
षष्ठी
अर्हितव्यस्य
अर्हितव्ययोः
अर्हितव्यानाम्
सप्तमी
अर्हितव्ये
अर्हितव्ययोः
अर्हितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्हितव्यः
अर्हितव्यौ
अर्हितव्याः
सम्बोधन
अर्हितव्य
अर्हितव्यौ
अर्हितव्याः
द्वितीया
अर्हितव्यम्
अर्हितव्यौ
अर्हितव्यान्
तृतीया
अर्हितव्येन
अर्हितव्याभ्याम्
अर्हितव्यैः
चतुर्थी
अर्हितव्याय
अर्हितव्याभ्याम्
अर्हितव्येभ्यः
पञ्चमी
अर्हितव्यात् / अर्हितव्याद्
अर्हितव्याभ्याम्
अर्हितव्येभ्यः
षष्ठी
अर्हितव्यस्य
अर्हितव्ययोः
अर्हितव्यानाम्
सप्तमी
अर्हितव्ये
अर्हितव्ययोः
अर्हितव्येषु


अन्याः