अर्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्षितव्यः
अर्षितव्यौ
अर्षितव्याः
सम्बोधन
अर्षितव्य
अर्षितव्यौ
अर्षितव्याः
द्वितीया
अर्षितव्यम्
अर्षितव्यौ
अर्षितव्यान्
तृतीया
अर्षितव्येन
अर्षितव्याभ्याम्
अर्षितव्यैः
चतुर्थी
अर्षितव्याय
अर्षितव्याभ्याम्
अर्षितव्येभ्यः
पञ्चमी
अर्षितव्यात् / अर्षितव्याद्
अर्षितव्याभ्याम्
अर्षितव्येभ्यः
षष्ठी
अर्षितव्यस्य
अर्षितव्ययोः
अर्षितव्यानाम्
सप्तमी
अर्षितव्ये
अर्षितव्ययोः
अर्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्षितव्यः
अर्षितव्यौ
अर्षितव्याः
सम्बोधन
अर्षितव्य
अर्षितव्यौ
अर्षितव्याः
द्वितीया
अर्षितव्यम्
अर्षितव्यौ
अर्षितव्यान्
तृतीया
अर्षितव्येन
अर्षितव्याभ्याम्
अर्षितव्यैः
चतुर्थी
अर्षितव्याय
अर्षितव्याभ्याम्
अर्षितव्येभ्यः
पञ्चमी
अर्षितव्यात् / अर्षितव्याद्
अर्षितव्याभ्याम्
अर्षितव्येभ्यः
षष्ठी
अर्षितव्यस्य
अर्षितव्ययोः
अर्षितव्यानाम्
सप्तमी
अर्षितव्ये
अर्षितव्ययोः
अर्षितव्येषु


अन्याः