अर्फणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्फणीयः
अर्फणीयौ
अर्फणीयाः
सम्बोधन
अर्फणीय
अर्फणीयौ
अर्फणीयाः
द्वितीया
अर्फणीयम्
अर्फणीयौ
अर्फणीयान्
तृतीया
अर्फणीयेन
अर्फणीयाभ्याम्
अर्फणीयैः
चतुर्थी
अर्फणीयाय
अर्फणीयाभ्याम्
अर्फणीयेभ्यः
पञ्चमी
अर्फणीयात् / अर्फणीयाद्
अर्फणीयाभ्याम्
अर्फणीयेभ्यः
षष्ठी
अर्फणीयस्य
अर्फणीययोः
अर्फणीयानाम्
सप्तमी
अर्फणीये
अर्फणीययोः
अर्फणीयेषु
 
एक
द्वि
बहु
प्रथमा
अर्फणीयः
अर्फणीयौ
अर्फणीयाः
सम्बोधन
अर्फणीय
अर्फणीयौ
अर्फणीयाः
द्वितीया
अर्फणीयम्
अर्फणीयौ
अर्फणीयान्
तृतीया
अर्फणीयेन
अर्फणीयाभ्याम्
अर्फणीयैः
चतुर्थी
अर्फणीयाय
अर्फणीयाभ्याम्
अर्फणीयेभ्यः
पञ्चमी
अर्फणीयात् / अर्फणीयाद्
अर्फणीयाभ्याम्
अर्फणीयेभ्यः
षष्ठी
अर्फणीयस्य
अर्फणीययोः
अर्फणीयानाम्
सप्तमी
अर्फणीये
अर्फणीययोः
अर्फणीयेषु


अन्याः