अर्छनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्छनीयः
अर्छनीयौ
अर्छनीयाः
सम्बोधन
अर्छनीय
अर्छनीयौ
अर्छनीयाः
द्वितीया
अर्छनीयम्
अर्छनीयौ
अर्छनीयान्
तृतीया
अर्छनीयेन
अर्छनीयाभ्याम्
अर्छनीयैः
चतुर्थी
अर्छनीयाय
अर्छनीयाभ्याम्
अर्छनीयेभ्यः
पञ्चमी
अर्छनीयात् / अर्छनीयाद्
अर्छनीयाभ्याम्
अर्छनीयेभ्यः
षष्ठी
अर्छनीयस्य
अर्छनीययोः
अर्छनीयानाम्
सप्तमी
अर्छनीये
अर्छनीययोः
अर्छनीयेषु
 
एक
द्वि
बहु
प्रथमा
अर्छनीयः
अर्छनीयौ
अर्छनीयाः
सम्बोधन
अर्छनीय
अर्छनीयौ
अर्छनीयाः
द्वितीया
अर्छनीयम्
अर्छनीयौ
अर्छनीयान्
तृतीया
अर्छनीयेन
अर्छनीयाभ्याम्
अर्छनीयैः
चतुर्थी
अर्छनीयाय
अर्छनीयाभ्याम्
अर्छनीयेभ्यः
पञ्चमी
अर्छनीयात् / अर्छनीयाद्
अर्छनीयाभ्याम्
अर्छनीयेभ्यः
षष्ठी
अर्छनीयस्य
अर्छनीययोः
अर्छनीयानाम्
सप्तमी
अर्छनीये
अर्छनीययोः
अर्छनीयेषु


अन्याः