अर्चित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चितम्
अर्चिते
अर्चितानि
सम्बोधन
अर्चित
अर्चिते
अर्चितानि
द्वितीया
अर्चितम्
अर्चिते
अर्चितानि
तृतीया
अर्चितेन
अर्चिताभ्याम्
अर्चितैः
चतुर्थी
अर्चिताय
अर्चिताभ्याम्
अर्चितेभ्यः
पञ्चमी
अर्चितात् / अर्चिताद्
अर्चिताभ्याम्
अर्चितेभ्यः
षष्ठी
अर्चितस्य
अर्चितयोः
अर्चितानाम्
सप्तमी
अर्चिते
अर्चितयोः
अर्चितेषु
 
एक
द्वि
बहु
प्रथमा
अर्चितम्
अर्चिते
अर्चितानि
सम्बोधन
अर्चित
अर्चिते
अर्चितानि
द्वितीया
अर्चितम्
अर्चिते
अर्चितानि
तृतीया
अर्चितेन
अर्चिताभ्याम्
अर्चितैः
चतुर्थी
अर्चिताय
अर्चिताभ्याम्
अर्चितेभ्यः
पञ्चमी
अर्चितात् / अर्चिताद्
अर्चिताभ्याम्
अर्चितेभ्यः
षष्ठी
अर्चितस्य
अर्चितयोः
अर्चितानाम्
सप्तमी
अर्चिते
अर्चितयोः
अर्चितेषु


अन्याः