अर्चित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चित्री
अर्चित्र्यौ
अर्चित्र्यः
सम्बोधन
अर्चित्रि
अर्चित्र्यौ
अर्चित्र्यः
द्वितीया
अर्चित्रीम्
अर्चित्र्यौ
अर्चित्रीः
तृतीया
अर्चित्र्या
अर्चित्रीभ्याम्
अर्चित्रीभिः
चतुर्थी
अर्चित्र्यै
अर्चित्रीभ्याम्
अर्चित्रीभ्यः
पञ्चमी
अर्चित्र्याः
अर्चित्रीभ्याम्
अर्चित्रीभ्यः
षष्ठी
अर्चित्र्याः
अर्चित्र्योः
अर्चित्रीणाम्
सप्तमी
अर्चित्र्याम्
अर्चित्र्योः
अर्चित्रीषु
 
एक
द्वि
बहु
प्रथमा
अर्चित्री
अर्चित्र्यौ
अर्चित्र्यः
सम्बोधन
अर्चित्रि
अर्चित्र्यौ
अर्चित्र्यः
द्वितीया
अर्चित्रीम्
अर्चित्र्यौ
अर्चित्रीः
तृतीया
अर्चित्र्या
अर्चित्रीभ्याम्
अर्चित्रीभिः
चतुर्थी
अर्चित्र्यै
अर्चित्रीभ्याम्
अर्चित्रीभ्यः
पञ्चमी
अर्चित्र्याः
अर्चित्रीभ्याम्
अर्चित्रीभ्यः
षष्ठी
अर्चित्र्याः
अर्चित्र्योः
अर्चित्रीणाम्
सप्तमी
अर्चित्र्याम्
अर्चित्र्योः
अर्चित्रीषु


अन्याः