अर्चिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चिता
अर्चिते
अर्चिताः
सम्बोधन
अर्चिते
अर्चिते
अर्चिताः
द्वितीया
अर्चिताम्
अर्चिते
अर्चिताः
तृतीया
अर्चितया
अर्चिताभ्याम्
अर्चिताभिः
चतुर्थी
अर्चितायै
अर्चिताभ्याम्
अर्चिताभ्यः
पञ्चमी
अर्चितायाः
अर्चिताभ्याम्
अर्चिताभ्यः
षष्ठी
अर्चितायाः
अर्चितयोः
अर्चितानाम्
सप्तमी
अर्चितायाम्
अर्चितयोः
अर्चितासु
 
एक
द्वि
बहु
प्रथमा
अर्चिता
अर्चिते
अर्चिताः
सम्बोधन
अर्चिते
अर्चिते
अर्चिताः
द्वितीया
अर्चिताम्
अर्चिते
अर्चिताः
तृतीया
अर्चितया
अर्चिताभ्याम्
अर्चिताभिः
चतुर्थी
अर्चितायै
अर्चिताभ्याम्
अर्चिताभ्यः
पञ्चमी
अर्चितायाः
अर्चिताभ्याम्
अर्चिताभ्यः
षष्ठी
अर्चितायाः
अर्चितयोः
अर्चितानाम्
सप्तमी
अर्चितायाम्
अर्चितयोः
अर्चितासु


अन्याः