अर्चितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चितव्यम्
अर्चितव्ये
अर्चितव्यानि
सम्बोधन
अर्चितव्य
अर्चितव्ये
अर्चितव्यानि
द्वितीया
अर्चितव्यम्
अर्चितव्ये
अर्चितव्यानि
तृतीया
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
चतुर्थी
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
पञ्चमी
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
षष्ठी
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
सप्तमी
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्चितव्यम्
अर्चितव्ये
अर्चितव्यानि
सम्बोधन
अर्चितव्य
अर्चितव्ये
अर्चितव्यानि
द्वितीया
अर्चितव्यम्
अर्चितव्ये
अर्चितव्यानि
तृतीया
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
चतुर्थी
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
पञ्चमी
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
षष्ठी
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
सप्तमी
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु


अन्याः