अयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अयितृ
अयितृणी
अयितॄणि
सम्बोधन
अयितः / अयितृ
अयितृणी
अयितॄणि
द्वितीया
अयितृ
अयितृणी
अयितॄणि
तृतीया
अयित्रा / अयितृणा
अयितृभ्याम्
अयितृभिः
चतुर्थी
अयित्रे / अयितृणे
अयितृभ्याम्
अयितृभ्यः
पञ्चमी
अयितुः / अयितृणः
अयितृभ्याम्
अयितृभ्यः
षष्ठी
अयितुः / अयितृणः
अयित्रोः / अयितृणोः
अयितॄणाम्
सप्तमी
अयितरि / अयितृणि
अयित्रोः / अयितृणोः
अयितृषु
 
एक
द्वि
बहु
प्रथमा
अयितृ
अयितृणी
अयितॄणि
सम्बोधन
अयितः / अयितृ
अयितृणी
अयितॄणि
द्वितीया
अयितृ
अयितृणी
अयितॄणि
तृतीया
अयित्रा / अयितृणा
अयितृभ्याम्
अयितृभिः
चतुर्थी
अयित्रे / अयितृणे
अयितृभ्याम्
अयितृभ्यः
पञ्चमी
अयितुः / अयितृणः
अयितृभ्याम्
अयितृभ्यः
षष्ठी
अयितुः / अयितृणः
अयित्रोः / अयितृणोः
अयितॄणाम्
सप्तमी
अयितरि / अयितृणि
अयित्रोः / अयितृणोः
अयितृषु


अन्याः