अयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अयितव्या
अयितव्ये
अयितव्याः
सम्बोधन
अयितव्ये
अयितव्ये
अयितव्याः
द्वितीया
अयितव्याम्
अयितव्ये
अयितव्याः
तृतीया
अयितव्यया
अयितव्याभ्याम्
अयितव्याभिः
चतुर्थी
अयितव्यायै
अयितव्याभ्याम्
अयितव्याभ्यः
पञ्चमी
अयितव्यायाः
अयितव्याभ्याम्
अयितव्याभ्यः
षष्ठी
अयितव्यायाः
अयितव्ययोः
अयितव्यानाम्
सप्तमी
अयितव्यायाम्
अयितव्ययोः
अयितव्यासु
 
एक
द्वि
बहु
प्रथमा
अयितव्या
अयितव्ये
अयितव्याः
सम्बोधन
अयितव्ये
अयितव्ये
अयितव्याः
द्वितीया
अयितव्याम्
अयितव्ये
अयितव्याः
तृतीया
अयितव्यया
अयितव्याभ्याम्
अयितव्याभिः
चतुर्थी
अयितव्यायै
अयितव्याभ्याम्
अयितव्याभ्यः
पञ्चमी
अयितव्यायाः
अयितव्याभ्याम्
अयितव्याभ्यः
षष्ठी
अयितव्यायाः
अयितव्ययोः
अयितव्यानाम्
सप्तमी
अयितव्यायाम्
अयितव्ययोः
अयितव्यासु


अन्याः