अमित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अमितम्
अमिते
अमितानि
सम्बोधन
अमित
अमिते
अमितानि
द्वितीया
अमितम्
अमिते
अमितानि
तृतीया
अमितेन
अमिताभ्याम्
अमितैः
चतुर्थी
अमिताय
अमिताभ्याम्
अमितेभ्यः
पञ्चमी
अमितात् / अमिताद्
अमिताभ्याम्
अमितेभ्यः
षष्ठी
अमितस्य
अमितयोः
अमितानाम्
सप्तमी
अमिते
अमितयोः
अमितेषु
 
एक
द्वि
बहु
प्रथमा
अमितम्
अमिते
अमितानि
सम्बोधन
अमित
अमिते
अमितानि
द्वितीया
अमितम्
अमिते
अमितानि
तृतीया
अमितेन
अमिताभ्याम्
अमितैः
चतुर्थी
अमिताय
अमिताभ्याम्
अमितेभ्यः
पञ्चमी
अमितात् / अमिताद्
अमिताभ्याम्
अमितेभ्यः
षष्ठी
अमितस्य
अमितयोः
अमितानाम्
सप्तमी
अमिते
अमितयोः
अमितेषु


अन्याः