अभ्रित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्रितम्
अभ्रिते
अभ्रितानि
सम्बोधन
अभ्रित
अभ्रिते
अभ्रितानि
द्वितीया
अभ्रितम्
अभ्रिते
अभ्रितानि
तृतीया
अभ्रितेन
अभ्रिताभ्याम्
अभ्रितैः
चतुर्थी
अभ्रिताय
अभ्रिताभ्याम्
अभ्रितेभ्यः
पञ्चमी
अभ्रितात् / अभ्रिताद्
अभ्रिताभ्याम्
अभ्रितेभ्यः
षष्ठी
अभ्रितस्य
अभ्रितयोः
अभ्रितानाम्
सप्तमी
अभ्रिते
अभ्रितयोः
अभ्रितेषु
 
एक
द्वि
बहु
प्रथमा
अभ्रितम्
अभ्रिते
अभ्रितानि
सम्बोधन
अभ्रित
अभ्रिते
अभ्रितानि
द्वितीया
अभ्रितम्
अभ्रिते
अभ्रितानि
तृतीया
अभ्रितेन
अभ्रिताभ्याम्
अभ्रितैः
चतुर्थी
अभ्रिताय
अभ्रिताभ्याम्
अभ्रितेभ्यः
पञ्चमी
अभ्रितात् / अभ्रिताद्
अभ्रिताभ्याम्
अभ्रितेभ्यः
षष्ठी
अभ्रितस्य
अभ्रितयोः
अभ्रितानाम्
सप्तमी
अभ्रिते
अभ्रितयोः
अभ्रितेषु


अन्याः