अभ्यमित्रीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्यमित्रीया
अभ्यमित्रीये
अभ्यमित्रीयाः
सम्बोधन
अभ्यमित्रीये
अभ्यमित्रीये
अभ्यमित्रीयाः
द्वितीया
अभ्यमित्रीयाम्
अभ्यमित्रीये
अभ्यमित्रीयाः
तृतीया
अभ्यमित्रीयया
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयाभिः
चतुर्थी
अभ्यमित्रीयायै
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयाभ्यः
पञ्चमी
अभ्यमित्रीयायाः
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयाभ्यः
षष्ठी
अभ्यमित्रीयायाः
अभ्यमित्रीययोः
अभ्यमित्रीयाणाम्
सप्तमी
अभ्यमित्रीयायाम्
अभ्यमित्रीययोः
अभ्यमित्रीयासु
 
एक
द्वि
बहु
प्रथमा
अभ्यमित्रीया
अभ्यमित्रीये
अभ्यमित्रीयाः
सम्बोधन
अभ्यमित्रीये
अभ्यमित्रीये
अभ्यमित्रीयाः
द्वितीया
अभ्यमित्रीयाम्
अभ्यमित्रीये
अभ्यमित्रीयाः
तृतीया
अभ्यमित्रीयया
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयाभिः
चतुर्थी
अभ्यमित्रीयायै
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयाभ्यः
पञ्चमी
अभ्यमित्रीयायाः
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयाभ्यः
षष्ठी
अभ्यमित्रीयायाः
अभ्यमित्रीययोः
अभ्यमित्रीयाणाम्
सप्तमी
अभ्यमित्रीयायाम्
अभ्यमित्रीययोः
अभ्यमित्रीयासु


अन्याः