अन्धयमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्धयमानम्
अन्धयमाने
अन्धयमानानि
सम्बोधन
अन्धयमान
अन्धयमाने
अन्धयमानानि
द्वितीया
अन्धयमानम्
अन्धयमाने
अन्धयमानानि
तृतीया
अन्धयमानेन
अन्धयमानाभ्याम्
अन्धयमानैः
चतुर्थी
अन्धयमानाय
अन्धयमानाभ्याम्
अन्धयमानेभ्यः
पञ्चमी
अन्धयमानात् / अन्धयमानाद्
अन्धयमानाभ्याम्
अन्धयमानेभ्यः
षष्ठी
अन्धयमानस्य
अन्धयमानयोः
अन्धयमानानाम्
सप्तमी
अन्धयमाने
अन्धयमानयोः
अन्धयमानेषु
 
एक
द्वि
बहु
प्रथमा
अन्धयमानम्
अन्धयमाने
अन्धयमानानि
सम्बोधन
अन्धयमान
अन्धयमाने
अन्धयमानानि
द्वितीया
अन्धयमानम्
अन्धयमाने
अन्धयमानानि
तृतीया
अन्धयमानेन
अन्धयमानाभ्याम्
अन्धयमानैः
चतुर्थी
अन्धयमानाय
अन्धयमानाभ्याम्
अन्धयमानेभ्यः
पञ्चमी
अन्धयमानात् / अन्धयमानाद्
अन्धयमानाभ्याम्
अन्धयमानेभ्यः
षष्ठी
अन्धयमानस्य
अन्धयमानयोः
अन्धयमानानाम्
सप्तमी
अन्धयमाने
अन्धयमानयोः
अन्धयमानेषु


अन्याः