अनाथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनाथः
अनाथौ
अनाथाः
सम्बोधन
अनाथ
अनाथौ
अनाथाः
द्वितीया
अनाथम्
अनाथौ
अनाथान्
तृतीया
अनाथेन
अनाथाभ्याम्
अनाथैः
चतुर्थी
अनाथाय
अनाथाभ्याम्
अनाथेभ्यः
पञ्चमी
अनाथात् / अनाथाद्
अनाथाभ्याम्
अनाथेभ्यः
षष्ठी
अनाथस्य
अनाथयोः
अनाथानाम्
सप्तमी
अनाथे
अनाथयोः
अनाथेषु
 
एक
द्वि
बहु
प्रथमा
अनाथः
अनाथौ
अनाथाः
सम्बोधन
अनाथ
अनाथौ
अनाथाः
द्वितीया
अनाथम्
अनाथौ
अनाथान्
तृतीया
अनाथेन
अनाथाभ्याम्
अनाथैः
चतुर्थी
अनाथाय
अनाथाभ्याम्
अनाथेभ्यः
पञ्चमी
अनाथात् / अनाथाद्
अनाथाभ्याम्
अनाथेभ्यः
षष्ठी
अनाथस्य
अनाथयोः
अनाथानाम्
सप्तमी
अनाथे
अनाथयोः
अनाथेषु


अन्याः