अतिथि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतिथिः
अतिथी
अतिथयः
सम्बोधन
अतिथे
अतिथी
अतिथयः
द्वितीया
अतिथिम्
अतिथी
अतिथीन्
तृतीया
अतिथिना
अतिथिभ्याम्
अतिथिभिः
चतुर्थी
अतिथये
अतिथिभ्याम्
अतिथिभ्यः
पञ्चमी
अतिथेः
अतिथिभ्याम्
अतिथिभ्यः
षष्ठी
अतिथेः
अतिथ्योः
अतिथीनाम्
सप्तमी
अतिथौ
अतिथ्योः
अतिथिषु
 
एक
द्वि
बहु
प्रथमा
अतिथिः
अतिथी
अतिथयः
सम्बोधन
अतिथे
अतिथी
अतिथयः
द्वितीया
अतिथिम्
अतिथी
अतिथीन्
तृतीया
अतिथिना
अतिथिभ्याम्
अतिथिभिः
चतुर्थी
अतिथये
अतिथिभ्याम्
अतिथिभ्यः
पञ्चमी
अतिथेः
अतिथिभ्याम्
अतिथिभ्यः
षष्ठी
अतिथेः
अतिथ्योः
अतिथीनाम्
सप्तमी
अतिथौ
अतिथ्योः
अतिथिषु