अग्न्याधेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अग्न्याधेयम्
अग्न्याधेये
अग्न्याधेयानि
सम्बोधन
अग्न्याधेय
अग्न्याधेये
अग्न्याधेयानि
द्वितीया
अग्न्याधेयम्
अग्न्याधेये
अग्न्याधेयानि
तृतीया
अग्न्याधेयेन
अग्न्याधेयाभ्याम्
अग्न्याधेयैः
चतुर्थी
अग्न्याधेयाय
अग्न्याधेयाभ्याम्
अग्न्याधेयेभ्यः
पञ्चमी
अग्न्याधेयात् / अग्न्याधेयाद्
अग्न्याधेयाभ्याम्
अग्न्याधेयेभ्यः
षष्ठी
अग्न्याधेयस्य
अग्न्याधेययोः
अग्न्याधेयानाम्
सप्तमी
अग्न्याधेये
अग्न्याधेययोः
अग्न्याधेयेषु
 
एक
द्वि
बहु
प्रथमा
अग्न्याधेयम्
अग्न्याधेये
अग्न्याधेयानि
सम्बोधन
अग्न्याधेय
अग्न्याधेये
अग्न्याधेयानि
द्वितीया
अग्न्याधेयम्
अग्न्याधेये
अग्न्याधेयानि
तृतीया
अग्न्याधेयेन
अग्न्याधेयाभ्याम्
अग्न्याधेयैः
चतुर्थी
अग्न्याधेयाय
अग्न्याधेयाभ्याम्
अग्न्याधेयेभ्यः
पञ्चमी
अग्न्याधेयात् / अग्न्याधेयाद्
अग्न्याधेयाभ्याम्
अग्न्याधेयेभ्यः
षष्ठी
अग्न्याधेयस्य
अग्न्याधेययोः
अग्न्याधेयानाम्
सप्तमी
अग्न्याधेये
अग्न्याधेययोः
अग्न्याधेयेषु