अक्ष्णुवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अक्ष्णुवती
अक्ष्णुवत्यौ
अक्ष्णुवत्यः
सम्बोधन
अक्ष्णुवति
अक्ष्णुवत्यौ
अक्ष्णुवत्यः
द्वितीया
अक्ष्णुवतीम्
अक्ष्णुवत्यौ
अक्ष्णुवतीः
तृतीया
अक्ष्णुवत्या
अक्ष्णुवतीभ्याम्
अक्ष्णुवतीभिः
चतुर्थी
अक्ष्णुवत्यै
अक्ष्णुवतीभ्याम्
अक्ष्णुवतीभ्यः
पञ्चमी
अक्ष्णुवत्याः
अक्ष्णुवतीभ्याम्
अक्ष्णुवतीभ्यः
षष्ठी
अक्ष्णुवत्याः
अक्ष्णुवत्योः
अक्ष्णुवतीनाम्
सप्तमी
अक्ष्णुवत्याम्
अक्ष्णुवत्योः
अक्ष्णुवतीषु
 
एक
द्वि
बहु
प्रथमा
अक्ष्णुवती
अक्ष्णुवत्यौ
अक्ष्णुवत्यः
सम्बोधन
अक्ष्णुवति
अक्ष्णुवत्यौ
अक्ष्णुवत्यः
द्वितीया
अक्ष्णुवतीम्
अक्ष्णुवत्यौ
अक्ष्णुवतीः
तृतीया
अक्ष्णुवत्या
अक्ष्णुवतीभ्याम्
अक्ष्णुवतीभिः
चतुर्थी
अक्ष्णुवत्यै
अक्ष्णुवतीभ्याम्
अक्ष्णुवतीभ्यः
पञ्चमी
अक्ष्णुवत्याः
अक्ष्णुवतीभ्याम्
अक्ष्णुवतीभ्यः
षष्ठी
अक्ष्णुवत्याः
अक्ष्णुवत्योः
अक्ष्णुवतीनाम्
सप्तमी
अक्ष्णुवत्याम्
अक्ष्णुवत्योः
अक्ष्णुवतीषु


अन्याः