संस्कृत नामपदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत


स्फलन्ति - सम्बोधन बहुवचनम्
स्फलतोः - द्वितीया एकवचनम्
स्फलन्ती - द्वितीया द्विवचनम्
स्फलतोः - षष्ठी द्विवचनम्
स्फलतः - द्वितीया बहुवचनम्