संस्कृत नामपदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत


श्रोत्रोः - षष्ठी द्विवचनम्
श्रोतारः - सम्बोधन बहुवचनम्
श्रोत्रा - तृतीया एकवचनम्
श्रोत्रा - द्वितीया द्विवचनम्
श्रोत्रोः - सप्तमी द्विवचनम्