संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत

पन्थित - अकारान्त पुंलिङ्गम्
पन्थितस्य
षष्ठी एकवचनम्
पन्थितेषु
सप्तमी बहुवचनम्
पन्थितौ
द्वितीया द्विवचनम्
पन्थिताः
सम्बोधन बहुवचनम्
पन्थितेन
तृतीया एकवचनम्