संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत

नाडक - अकारान्त पुंलिङ्गम्
नाडकान्
द्वितीया बहुवचनम्
नाडकाभ्याम्
चतुर्थी द्विवचनम्
नाडकाय
चतुर्थी एकवचनम्
नाडकाः
सम्बोधन बहुवचनम्
नाडकस्य
षष्ठी एकवचनम्