संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत

केवितव्य - अकारान्त पुंलिङ्गम्
केवितव्यम्
द्वितीया एकवचनम्
केवितव्यान्
द्वितीया बहुवचनम्
केवितव्येन
तृतीया एकवचनम्
केवितव्याभ्याम्
तृतीया द्विवचनम्
केवितव्यैः
तृतीया बहुवचनम्