संस्कृत नामपदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत


कालरात्रीः - द्वितीया बहुवचनम्
कालरात्र्यौ - प्रथमा द्विवचनम्
कालरात्रीभ्याम् - चतुर्थी द्विवचनम्
कालरात्र्याः - षष्ठी द्विवचनम्
कालरात्र्याम् - सप्तमी एकवचनम्