संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
अनुगुण ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अनुगुणः
अनुगुणौ
अनुगुणाः
सम्बोधन
अनुगुण
अनुगुणौ
अनुगुणाः
द्वितीया
अनुगुणम्
अनुगुणौ
अनुगुणान्
तृतीया
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
चतुर्थी
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
पञ्चमी
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
षष्ठी
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
सप्तमी
अनुगुणे
अनुगुणयोः
अनुगुणेषु