स्रष्टृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
स्रष्टृ
स्रष्टा
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
स्रष्टृणी
स्रष्टारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
स्रष्टॄणि
स्रष्टारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
स्रष्टः / स्रष्टृ
स्रष्टः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
स्रष्टृणी
स्रष्टारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
स्रष्टॄणि
स्रष्टारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
स्रष्टृ
स्रष्टारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
स्रष्टृणी
स्रष्टारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
स्रष्टॄणि
स्रष्टॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
स्रष्ट्रा / स्रष्टृणा
स्रष्ट्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्रष्टृभ्याम्
स्रष्टृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्रष्टृभिः
स्रष्टृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
स्रष्ट्रे / स्रष्टृणे
स्रष्ट्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्रष्टृभ्याम्
स्रष्टृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्रष्टृभ्यः
स्रष्टृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
स्रष्टुः / स्रष्टृणः
स्रष्टुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्रष्टृभ्याम्
स्रष्टृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्रष्टृभ्यः
स्रष्टृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
स्रष्टुः / स्रष्टृणः
स्रष्टुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्रष्ट्रोः / स्रष्टृणोः
स्रष्ट्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्रष्टॄणाम्
स्रष्टॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
स्रष्टरि / स्रष्टृणि
स्रष्टरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्रष्ट्रोः / स्रष्टृणोः
स्रष्ट्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
स्रष्टृषु
स्रष्टृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
स्रष्टा
प्रथमा  द्विवचनम्
स्रष्टृणी
स्रष्टारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
स्रष्टॄणि
स्रष्टारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
स्रष्टः / स्रष्टृ
स्रष्टः
धातः / धातृ
सम्बोधन  द्विवचनम्
स्रष्टृणी
स्रष्टारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
स्रष्टॄणि
स्रष्टारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
स्रष्टारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
स्रष्टृणी
स्रष्टारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
स्रष्टॄणि
स्रष्टॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
स्रष्ट्रा / स्रष्टृणा
स्रष्ट्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्रष्टृभ्याम्
स्रष्टृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्रष्टृभिः
स्रष्टृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
स्रष्ट्रे / स्रष्टृणे
स्रष्ट्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्रष्टृभ्याम्
स्रष्टृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्रष्टृभ्यः
स्रष्टृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
स्रष्टुः / स्रष्टृणः
स्रष्टुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्रष्टृभ्याम्
स्रष्टृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्रष्टृभ्यः
स्रष्टृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
स्रष्टुः / स्रष्टृणः
स्रष्टुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्रष्ट्रोः / स्रष्टृणोः
स्रष्ट्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्रष्टॄणाम्
स्रष्टॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
स्रष्टरि / स्रष्टृणि
स्रष्टरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्रष्ट्रोः / स्रष्टृणोः
स्रष्ट्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
स्रष्टृषु
स्रष्टृषु
धातृषु
भ्रातृषु
धातृषु