स्तर्ढृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
स्तर्ढृ
स्तर्ढा
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
स्तर्ढृणी
स्तर्ढारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
स्तर्ढॄणि
स्तर्ढारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
स्तर्ढः / स्तर्ढृ
स्तर्ढः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
स्तर्ढृणी
स्तर्ढारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
स्तर्ढॄणि
स्तर्ढारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
स्तर्ढृ
स्तर्ढारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
स्तर्ढृणी
स्तर्ढारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
स्तर्ढॄणि
स्तर्ढॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
स्तर्ढ्रा / स्तर्ढृणा
स्तर्ढ्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्तर्ढृभ्याम्
स्तर्ढृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्तर्ढृभिः
स्तर्ढृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
स्तर्ढ्रे / स्तर्ढृणे
स्तर्ढ्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्तर्ढृभ्याम्
स्तर्ढृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्तर्ढृभ्यः
स्तर्ढृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
स्तर्ढुः / स्तर्ढृणः
स्तर्ढुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्तर्ढृभ्याम्
स्तर्ढृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्तर्ढृभ्यः
स्तर्ढृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
स्तर्ढुः / स्तर्ढृणः
स्तर्ढुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढ्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्तर्ढॄणाम्
स्तर्ढॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
स्तर्ढरि / स्तर्ढृणि
स्तर्ढरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढ्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
स्तर्ढृषु
स्तर्ढृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
स्तर्ढा
प्रथमा  द्विवचनम्
स्तर्ढृणी
स्तर्ढारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
स्तर्ढॄणि
स्तर्ढारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
स्तर्ढः / स्तर्ढृ
स्तर्ढः
धातः / धातृ
सम्बोधन  द्विवचनम्
स्तर्ढृणी
स्तर्ढारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
स्तर्ढॄणि
स्तर्ढारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
स्तर्ढारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
स्तर्ढृणी
स्तर्ढारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
स्तर्ढॄणि
स्तर्ढॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
स्तर्ढ्रा / स्तर्ढृणा
स्तर्ढ्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्तर्ढृभ्याम्
स्तर्ढृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्तर्ढृभिः
स्तर्ढृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
स्तर्ढ्रे / स्तर्ढृणे
स्तर्ढ्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्तर्ढृभ्याम्
स्तर्ढृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्तर्ढृभ्यः
स्तर्ढृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
स्तर्ढुः / स्तर्ढृणः
स्तर्ढुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्तर्ढृभ्याम्
स्तर्ढृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्तर्ढृभ्यः
स्तर्ढृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
स्तर्ढुः / स्तर्ढृणः
स्तर्ढुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढ्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्तर्ढॄणाम्
स्तर्ढॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
स्तर्ढरि / स्तर्ढृणि
स्तर्ढरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढ्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
स्तर्ढृषु
स्तर्ढृषु
धातृषु
भ्रातृषु
धातृषु