सुधी - (स्त्री) - सुष्ठु धीः यस्याः सा शब्दस्य तुलना


 
प्रथमा  एकवचनम्
सुधीः
सुधीः
सुधीः
प्रधीः
पपीः
नीः
गौरी
लक्ष्मीः
श्रीः
प्रथमा  द्विवचनम्
सुधियौ
सुधियौ
सुधियौ
प्रध्यौ
पप्यौ
नियौ
गौर्यौ
लक्ष्म्यौ
श्रियौ
प्रथमा  बहुवचनम्
सुधियः
सुधियः
सुधियः
प्रध्यः
पप्यः
नियः
गौर्यः
लक्ष्म्यः
श्रियः
सम्बोधन  एकवचनम्
सुधीः
सुधीः
सुधीः
प्रधीः
पपीः
नीः
गौरि
लक्ष्मि
श्रीः
सम्बोधन  द्विवचनम्
सुधियौ
सुधियौ
सुधियौ
प्रध्यौ
पप्यौ
नियौ
गौर्यौ
लक्ष्म्यौ
श्रियौ
सम्बोधन  बहुवचनम्
सुधियः
सुधियः
सुधियः
प्रध्यः
पप्यः
नियः
गौर्यः
लक्ष्म्यः
श्रियः
द्वितीया  एकवचनम्
सुधियम्
सुधियम्
सुधियम्
प्रध्यम्
पपीम्
नियम्
गौरीम्
लक्ष्मीम्
श्रियम्
द्वितीया  द्विवचनम्
सुधियौ
सुधियौ
सुधियौ
प्रध्यौ
पप्यौ
नियौ
गौर्यौ
लक्ष्म्यौ
श्रियौ
द्वितीया  बहुवचनम्
सुधियः
सुधियः
सुधियः
प्रध्यः
पपीन्
नियः
गौरीः
लक्ष्मीः
श्रियः
तृतीया  एकवचनम्
सुधिया
सुधिया
सुधिया
प्रध्या
पप्या
निया
गौर्या
लक्ष्म्या
श्रिया
तृतीया  द्विवचनम्
सुधीभ्याम्
सुधीभ्याम्
सुधीभ्याम्
प्रधीभ्याम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
तृतीया  बहुवचनम्
सुधीभिः
सुधीभिः
सुधीभिः
प्रधीभिः
पपीभिः
नीभिः
गौरीभिः
लक्ष्मीभिः
श्रीभिः
चतुर्थी  एकवचनम्
सुधियै / सुधिये
सुधिये
सुधिये
प्रध्ये
पप्ये
निये
गौर्यै
लक्ष्म्यै
श्रियै / श्रिये
चतुर्थी  द्विवचनम्
सुधीभ्याम्
सुधीभ्याम्
सुधीभ्याम्
प्रधीभ्याम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
चतुर्थी  बहुवचनम्
सुधीभ्यः
सुधीभ्यः
सुधीभ्यः
प्रधीभ्यः
पपीभ्यः
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
पञ्चमी  एकवचनम्
सुधियाः / सुधियः
सुधियः
सुधियः
प्रध्यः
पप्यः
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
पञ्चमी  द्विवचनम्
सुधीभ्याम्
सुधीभ्याम्
सुधीभ्याम्
प्रधीभ्याम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
पञ्चमी  बहुवचनम्
सुधीभ्यः
सुधीभ्यः
सुधीभ्यः
प्रधीभ्यः
पपीभ्यः
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
षष्ठी  एकवचनम्
सुधियाः / सुधियः
सुधियः
सुधियः
प्रध्यः
पप्यः
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
षष्ठी  द्विवचनम्
सुधियोः
सुधियोः
सुधियोः
प्रध्योः
पप्योः
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
षष्ठी  बहुवचनम्
सुधीनाम् / सुधियाम्
सुधियाम्
सुधियाम्
प्रध्याम्
पप्याम्
नियाम्
गौरीणाम्
लक्ष्मीणाम्
श्रीणाम् / श्रियाम्
सप्तमी  एकवचनम्
सुधियाम् / सुधियि
सुधियि
सुधियि
प्रध्यि
पपी
नियाम्
गौर्याम्
लक्ष्म्याम्
श्रियाम् / श्रियि
सप्तमी  द्विवचनम्
सुधियोः
सुधियोः
सुधियोः
प्रध्योः
पप्योः
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
सप्तमी  बहुवचनम्
सुधीषु
सुधीषु
सुधीषु
प्रधीषु
पपीषु
नीषु
गौरीषु
लक्ष्मीषु
श्रीषु
प्रथमा  एकवचनम्
सुधीः
प्रथमा  द्विवचनम्
सुधियौ
पप्यौ
नियौ
लक्ष्म्यौ
प्रथमा  बहुवचनम्
सुधियः
पप्यः
नियः
लक्ष्म्यः
सम्बोधन  एकवचनम्
सुधीः
सम्बोधन  द्विवचनम्
सुधियौ
पप्यौ
नियौ
लक्ष्म्यौ
सम्बोधन  बहुवचनम्
सुधियः
पप्यः
नियः
लक्ष्म्यः
द्वितीया  एकवचनम्
सुधियम्
पपीम्
नियम्
लक्ष्मीम्
श्रियम्
द्वितीया  द्विवचनम्
सुधियौ
पप्यौ
नियौ
लक्ष्म्यौ
द्वितीया  बहुवचनम्
सुधियः
पपीन्
नियः
तृतीया  एकवचनम्
सुधिया
पप्या
निया
लक्ष्म्या
तृतीया  द्विवचनम्
सुधीभ्याम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
तृतीया  बहुवचनम्
सुधीभिः
पपीभिः
नीभिः
गौरीभिः
लक्ष्मीभिः
श्रीभिः
चतुर्थी  एकवचनम्
सुधिये
पप्ये
निये
लक्ष्म्यै
श्रियै / श्रिये
चतुर्थी  द्विवचनम्
सुधीभ्याम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
चतुर्थी  बहुवचनम्
सुधीभ्यः
पपीभ्यः
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
पञ्चमी  एकवचनम्
सुधियः
पप्यः
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
पञ्चमी  द्विवचनम्
सुधीभ्याम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
पञ्चमी  बहुवचनम्
सुधीभ्यः
पपीभ्यः
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
षष्ठी  एकवचनम्
सुधियः
पप्यः
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
षष्ठी  द्विवचनम्
सुधियोः
पप्योः
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
षष्ठी  बहुवचनम्
सुधियाम्
पप्याम्
नियाम्
गौरीणाम्
लक्ष्मीणाम्
श्रीणाम् / श्रियाम्
सप्तमी  एकवचनम्
सुधियि
नियाम्
गौर्याम्
लक्ष्म्याम्
श्रियाम् / श्रियि
सप्तमी  द्विवचनम्
सुधियोः
पप्योः
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
सप्तमी  बहुवचनम्
सुधीषु
पपीषु
नीषु
लक्ष्मीषु